Declension table of ?yāthārthya

Deva

NeuterSingularDualPlural
Nominativeyāthārthyam yāthārthye yāthārthyāni
Vocativeyāthārthya yāthārthye yāthārthyāni
Accusativeyāthārthyam yāthārthye yāthārthyāni
Instrumentalyāthārthyena yāthārthyābhyām yāthārthyaiḥ
Dativeyāthārthyāya yāthārthyābhyām yāthārthyebhyaḥ
Ablativeyāthārthyāt yāthārthyābhyām yāthārthyebhyaḥ
Genitiveyāthārthyasya yāthārthyayoḥ yāthārthyānām
Locativeyāthārthye yāthārthyayoḥ yāthārthyeṣu

Compound yāthārthya -

Adverb -yāthārthyam -yāthārthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria