Declension table of ?yāthākathāca

Deva

NeuterSingularDualPlural
Nominativeyāthākathācam yāthākathāce yāthākathācāni
Vocativeyāthākathāca yāthākathāce yāthākathācāni
Accusativeyāthākathācam yāthākathāce yāthākathācāni
Instrumentalyāthākathācena yāthākathācābhyām yāthākathācaiḥ
Dativeyāthākathācāya yāthākathācābhyām yāthākathācebhyaḥ
Ablativeyāthākathācāt yāthākathācābhyām yāthākathācebhyaḥ
Genitiveyāthākathācasya yāthākathācayoḥ yāthākathācānām
Locativeyāthākathāce yāthākathācayoḥ yāthākathāceṣu

Compound yāthākathāca -

Adverb -yāthākathācam -yāthākathācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria