Declension table of ?yātayajjana

Deva

NeuterSingularDualPlural
Nominativeyātayajjanam yātayajjane yātayajjanāni
Vocativeyātayajjana yātayajjane yātayajjanāni
Accusativeyātayajjanam yātayajjane yātayajjanāni
Instrumentalyātayajjanena yātayajjanābhyām yātayajjanaiḥ
Dativeyātayajjanāya yātayajjanābhyām yātayajjanebhyaḥ
Ablativeyātayajjanāt yātayajjanābhyām yātayajjanebhyaḥ
Genitiveyātayajjanasya yātayajjanayoḥ yātayajjanānām
Locativeyātayajjane yātayajjanayoḥ yātayajjaneṣu

Compound yātayajjana -

Adverb -yātayajjanam -yātayajjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria