Declension table of ?yātayajjana

Deva

MasculineSingularDualPlural
Nominativeyātayajjanaḥ yātayajjanau yātayajjanāḥ
Vocativeyātayajjana yātayajjanau yātayajjanāḥ
Accusativeyātayajjanam yātayajjanau yātayajjanān
Instrumentalyātayajjanena yātayajjanābhyām yātayajjanaiḥ yātayajjanebhiḥ
Dativeyātayajjanāya yātayajjanābhyām yātayajjanebhyaḥ
Ablativeyātayajjanāt yātayajjanābhyām yātayajjanebhyaḥ
Genitiveyātayajjanasya yātayajjanayoḥ yātayajjanānām
Locativeyātayajjane yātayajjanayoḥ yātayajjaneṣu

Compound yātayajjana -

Adverb -yātayajjanam -yātayajjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria