Declension table of ?yātayāmatva

Deva

NeuterSingularDualPlural
Nominativeyātayāmatvam yātayāmatve yātayāmatvāni
Vocativeyātayāmatva yātayāmatve yātayāmatvāni
Accusativeyātayāmatvam yātayāmatve yātayāmatvāni
Instrumentalyātayāmatvena yātayāmatvābhyām yātayāmatvaiḥ
Dativeyātayāmatvāya yātayāmatvābhyām yātayāmatvebhyaḥ
Ablativeyātayāmatvāt yātayāmatvābhyām yātayāmatvebhyaḥ
Genitiveyātayāmatvasya yātayāmatvayoḥ yātayāmatvānām
Locativeyātayāmatve yātayāmatvayoḥ yātayāmatveṣu

Compound yātayāmatva -

Adverb -yātayāmatvam -yātayāmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria