Declension table of ?yātayāman

Deva

NeuterSingularDualPlural
Nominativeyātayāma yātayāmnī yātayāmāni
Vocativeyātayāman yātayāma yātayāmnī yātayāmāni
Accusativeyātayāma yātayāmnī yātayāmāni
Instrumentalyātayāmnā yātayāmabhyām yātayāmabhiḥ
Dativeyātayāmne yātayāmabhyām yātayāmabhyaḥ
Ablativeyātayāmnaḥ yātayāmabhyām yātayāmabhyaḥ
Genitiveyātayāmnaḥ yātayāmnoḥ yātayāmnām
Locativeyātayāmni yātayāmani yātayāmnoḥ yātayāmasu

Compound yātayāma -

Adverb -yātayāma -yātayāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria