Declension table of ?yātayāman

Deva

MasculineSingularDualPlural
Nominativeyātayāmā yātayāmānau yātayāmānaḥ
Vocativeyātayāman yātayāmānau yātayāmānaḥ
Accusativeyātayāmānam yātayāmānau yātayāmnaḥ
Instrumentalyātayāmnā yātayāmabhyām yātayāmabhiḥ
Dativeyātayāmne yātayāmabhyām yātayāmabhyaḥ
Ablativeyātayāmnaḥ yātayāmabhyām yātayāmabhyaḥ
Genitiveyātayāmnaḥ yātayāmnoḥ yātayāmnām
Locativeyātayāmni yātayāmani yātayāmnoḥ yātayāmasu

Compound yātayāma -

Adverb -yātayāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria