Declension table of ?yātayāma

Deva

NeuterSingularDualPlural
Nominativeyātayāmam yātayāme yātayāmāni
Vocativeyātayāma yātayāme yātayāmāni
Accusativeyātayāmam yātayāme yātayāmāni
Instrumentalyātayāmena yātayāmābhyām yātayāmaiḥ
Dativeyātayāmāya yātayāmābhyām yātayāmebhyaḥ
Ablativeyātayāmāt yātayāmābhyām yātayāmebhyaḥ
Genitiveyātayāmasya yātayāmayoḥ yātayāmānām
Locativeyātayāme yātayāmayoḥ yātayāmeṣu

Compound yātayāma -

Adverb -yātayāmam -yātayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria