Declension table of ?yātanārthīya

Deva

MasculineSingularDualPlural
Nominativeyātanārthīyaḥ yātanārthīyau yātanārthīyāḥ
Vocativeyātanārthīya yātanārthīyau yātanārthīyāḥ
Accusativeyātanārthīyam yātanārthīyau yātanārthīyān
Instrumentalyātanārthīyena yātanārthīyābhyām yātanārthīyaiḥ yātanārthīyebhiḥ
Dativeyātanārthīyāya yātanārthīyābhyām yātanārthīyebhyaḥ
Ablativeyātanārthīyāt yātanārthīyābhyām yātanārthīyebhyaḥ
Genitiveyātanārthīyasya yātanārthīyayoḥ yātanārthīyānām
Locativeyātanārthīye yātanārthīyayoḥ yātanārthīyeṣu

Compound yātanārthīya -

Adverb -yātanārthīyam -yātanārthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria