Declension table of ?yātalarāya

Deva

MasculineSingularDualPlural
Nominativeyātalarāyaḥ yātalarāyau yātalarāyāḥ
Vocativeyātalarāya yātalarāyau yātalarāyāḥ
Accusativeyātalarāyam yātalarāyau yātalarāyān
Instrumentalyātalarāyeṇa yātalarāyābhyām yātalarāyaiḥ yātalarāyebhiḥ
Dativeyātalarāyāya yātalarāyābhyām yātalarāyebhyaḥ
Ablativeyātalarāyāt yātalarāyābhyām yātalarāyebhyaḥ
Genitiveyātalarāyasya yātalarāyayoḥ yātalarāyāṇām
Locativeyātalarāye yātalarāyayoḥ yātalarāyeṣu

Compound yātalarāya -

Adverb -yātalarāyam -yātalarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria