Declension table of ?yātāyāta

Deva

NeuterSingularDualPlural
Nominativeyātāyātam yātāyāte yātāyātāni
Vocativeyātāyāta yātāyāte yātāyātāni
Accusativeyātāyātam yātāyāte yātāyātāni
Instrumentalyātāyātena yātāyātābhyām yātāyātaiḥ
Dativeyātāyātāya yātāyātābhyām yātāyātebhyaḥ
Ablativeyātāyātāt yātāyātābhyām yātāyātebhyaḥ
Genitiveyātāyātasya yātāyātayoḥ yātāyātānām
Locativeyātāyāte yātāyātayoḥ yātāyāteṣu

Compound yātāyāta -

Adverb -yātāyātam -yātāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria