Declension table of ?yātānuyāta

Deva

NeuterSingularDualPlural
Nominativeyātānuyātam yātānuyāte yātānuyātāni
Vocativeyātānuyāta yātānuyāte yātānuyātāni
Accusativeyātānuyātam yātānuyāte yātānuyātāni
Instrumentalyātānuyātena yātānuyātābhyām yātānuyātaiḥ
Dativeyātānuyātāya yātānuyātābhyām yātānuyātebhyaḥ
Ablativeyātānuyātāt yātānuyātābhyām yātānuyātebhyaḥ
Genitiveyātānuyātasya yātānuyātayoḥ yātānuyātānām
Locativeyātānuyāte yātānuyātayoḥ yātānuyāteṣu

Compound yātānuyāta -

Adverb -yātānuyātam -yātānuyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria