Declension table of ?yāt

Deva

MasculineSingularDualPlural
Nominativeyān yāntau yāntaḥ
Vocativeyān yāntau yāntaḥ
Accusativeyāntam yāntau yātaḥ
Instrumentalyātā yādbhyām yādbhiḥ
Dativeyāte yādbhyām yādbhyaḥ
Ablativeyātaḥ yādbhyām yādbhyaḥ
Genitiveyātaḥ yātoḥ yātām
Locativeyāti yātoḥ yātsu

Compound yāt -

Adverb -yāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria