Declension table of ?yāskīya

Deva

MasculineSingularDualPlural
Nominativeyāskīyaḥ yāskīyau yāskīyāḥ
Vocativeyāskīya yāskīyau yāskīyāḥ
Accusativeyāskīyam yāskīyau yāskīyān
Instrumentalyāskīyena yāskīyābhyām yāskīyaiḥ yāskīyebhiḥ
Dativeyāskīyāya yāskīyābhyām yāskīyebhyaḥ
Ablativeyāskīyāt yāskīyābhyām yāskīyebhyaḥ
Genitiveyāskīyasya yāskīyayoḥ yāskīyānām
Locativeyāskīye yāskīyayoḥ yāskīyeṣu

Compound yāskīya -

Adverb -yāskīyam -yāskīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria