Declension table of ?yāskāyanīya

Deva

MasculineSingularDualPlural
Nominativeyāskāyanīyaḥ yāskāyanīyau yāskāyanīyāḥ
Vocativeyāskāyanīya yāskāyanīyau yāskāyanīyāḥ
Accusativeyāskāyanīyam yāskāyanīyau yāskāyanīyān
Instrumentalyāskāyanīyena yāskāyanīyābhyām yāskāyanīyaiḥ yāskāyanīyebhiḥ
Dativeyāskāyanīyāya yāskāyanīyābhyām yāskāyanīyebhyaḥ
Ablativeyāskāyanīyāt yāskāyanīyābhyām yāskāyanīyebhyaḥ
Genitiveyāskāyanīyasya yāskāyanīyayoḥ yāskāyanīyānām
Locativeyāskāyanīye yāskāyanīyayoḥ yāskāyanīyeṣu

Compound yāskāyanīya -

Adverb -yāskāyanīyam -yāskāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria