Declension table of ?yāpayitavyā

Deva

FeminineSingularDualPlural
Nominativeyāpayitavyā yāpayitavye yāpayitavyāḥ
Vocativeyāpayitavye yāpayitavye yāpayitavyāḥ
Accusativeyāpayitavyām yāpayitavye yāpayitavyāḥ
Instrumentalyāpayitavyayā yāpayitavyābhyām yāpayitavyābhiḥ
Dativeyāpayitavyāyai yāpayitavyābhyām yāpayitavyābhyaḥ
Ablativeyāpayitavyāyāḥ yāpayitavyābhyām yāpayitavyābhyaḥ
Genitiveyāpayitavyāyāḥ yāpayitavyayoḥ yāpayitavyānām
Locativeyāpayitavyāyām yāpayitavyayoḥ yāpayitavyāsu

Adverb -yāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria