Declension table of ?yāpayitavya

Deva

MasculineSingularDualPlural
Nominativeyāpayitavyaḥ yāpayitavyau yāpayitavyāḥ
Vocativeyāpayitavya yāpayitavyau yāpayitavyāḥ
Accusativeyāpayitavyam yāpayitavyau yāpayitavyān
Instrumentalyāpayitavyena yāpayitavyābhyām yāpayitavyaiḥ yāpayitavyebhiḥ
Dativeyāpayitavyāya yāpayitavyābhyām yāpayitavyebhyaḥ
Ablativeyāpayitavyāt yāpayitavyābhyām yāpayitavyebhyaḥ
Genitiveyāpayitavyasya yāpayitavyayoḥ yāpayitavyānām
Locativeyāpayitavye yāpayitavyayoḥ yāpayitavyeṣu

Compound yāpayitavya -

Adverb -yāpayitavyam -yāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria