Declension table of ?yāpanīyatara

Deva

NeuterSingularDualPlural
Nominativeyāpanīyataram yāpanīyatare yāpanīyatarāṇi
Vocativeyāpanīyatara yāpanīyatare yāpanīyatarāṇi
Accusativeyāpanīyataram yāpanīyatare yāpanīyatarāṇi
Instrumentalyāpanīyatareṇa yāpanīyatarābhyām yāpanīyataraiḥ
Dativeyāpanīyatarāya yāpanīyatarābhyām yāpanīyatarebhyaḥ
Ablativeyāpanīyatarāt yāpanīyatarābhyām yāpanīyatarebhyaḥ
Genitiveyāpanīyatarasya yāpanīyatarayoḥ yāpanīyatarāṇām
Locativeyāpanīyatare yāpanīyatarayoḥ yāpanīyatareṣu

Compound yāpanīyatara -

Adverb -yāpanīyataram -yāpanīyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria