Declension table of ?yānaśayyāsanāśana

Deva

NeuterSingularDualPlural
Nominativeyānaśayyāsanāśanam yānaśayyāsanāśane yānaśayyāsanāśanāni
Vocativeyānaśayyāsanāśana yānaśayyāsanāśane yānaśayyāsanāśanāni
Accusativeyānaśayyāsanāśanam yānaśayyāsanāśane yānaśayyāsanāśanāni
Instrumentalyānaśayyāsanāśanena yānaśayyāsanāśanābhyām yānaśayyāsanāśanaiḥ
Dativeyānaśayyāsanāśanāya yānaśayyāsanāśanābhyām yānaśayyāsanāśanebhyaḥ
Ablativeyānaśayyāsanāśanāt yānaśayyāsanāśanābhyām yānaśayyāsanāśanebhyaḥ
Genitiveyānaśayyāsanāśanasya yānaśayyāsanāśanayoḥ yānaśayyāsanāśanānām
Locativeyānaśayyāsanāśane yānaśayyāsanāśanayoḥ yānaśayyāsanāśaneṣu

Compound yānaśayyāsanāśana -

Adverb -yānaśayyāsanāśanam -yānaśayyāsanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria