Declension table of ?yāmyottaravṛtta

Deva

NeuterSingularDualPlural
Nominativeyāmyottaravṛttam yāmyottaravṛtte yāmyottaravṛttāni
Vocativeyāmyottaravṛtta yāmyottaravṛtte yāmyottaravṛttāni
Accusativeyāmyottaravṛttam yāmyottaravṛtte yāmyottaravṛttāni
Instrumentalyāmyottaravṛttena yāmyottaravṛttābhyām yāmyottaravṛttaiḥ
Dativeyāmyottaravṛttāya yāmyottaravṛttābhyām yāmyottaravṛttebhyaḥ
Ablativeyāmyottaravṛttāt yāmyottaravṛttābhyām yāmyottaravṛttebhyaḥ
Genitiveyāmyottaravṛttasya yāmyottaravṛttayoḥ yāmyottaravṛttānām
Locativeyāmyottaravṛtte yāmyottaravṛttayoḥ yāmyottaravṛtteṣu

Compound yāmyottaravṛtta -

Adverb -yāmyottaravṛttam -yāmyottaravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria