Declension table of ?yāmyottarāyata

Deva

MasculineSingularDualPlural
Nominativeyāmyottarāyataḥ yāmyottarāyatau yāmyottarāyatāḥ
Vocativeyāmyottarāyata yāmyottarāyatau yāmyottarāyatāḥ
Accusativeyāmyottarāyatam yāmyottarāyatau yāmyottarāyatān
Instrumentalyāmyottarāyatena yāmyottarāyatābhyām yāmyottarāyataiḥ yāmyottarāyatebhiḥ
Dativeyāmyottarāyatāya yāmyottarāyatābhyām yāmyottarāyatebhyaḥ
Ablativeyāmyottarāyatāt yāmyottarāyatābhyām yāmyottarāyatebhyaḥ
Genitiveyāmyottarāyatasya yāmyottarāyatayoḥ yāmyottarāyatānām
Locativeyāmyottarāyate yāmyottarāyatayoḥ yāmyottarāyateṣu

Compound yāmyottarāyata -

Adverb -yāmyottarāyatam -yāmyottarāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria