Declension table of ?yāmyasattvavatā

Deva

FeminineSingularDualPlural
Nominativeyāmyasattvavatā yāmyasattvavate yāmyasattvavatāḥ
Vocativeyāmyasattvavate yāmyasattvavate yāmyasattvavatāḥ
Accusativeyāmyasattvavatām yāmyasattvavate yāmyasattvavatāḥ
Instrumentalyāmyasattvavatayā yāmyasattvavatābhyām yāmyasattvavatābhiḥ
Dativeyāmyasattvavatāyai yāmyasattvavatābhyām yāmyasattvavatābhyaḥ
Ablativeyāmyasattvavatāyāḥ yāmyasattvavatābhyām yāmyasattvavatābhyaḥ
Genitiveyāmyasattvavatāyāḥ yāmyasattvavatayoḥ yāmyasattvavatānām
Locativeyāmyasattvavatāyām yāmyasattvavatayoḥ yāmyasattvavatāsu

Adverb -yāmyasattvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria