Declension table of ?yāmyasattvavat

Deva

MasculineSingularDualPlural
Nominativeyāmyasattvavān yāmyasattvavantau yāmyasattvavantaḥ
Vocativeyāmyasattvavan yāmyasattvavantau yāmyasattvavantaḥ
Accusativeyāmyasattvavantam yāmyasattvavantau yāmyasattvavataḥ
Instrumentalyāmyasattvavatā yāmyasattvavadbhyām yāmyasattvavadbhiḥ
Dativeyāmyasattvavate yāmyasattvavadbhyām yāmyasattvavadbhyaḥ
Ablativeyāmyasattvavataḥ yāmyasattvavadbhyām yāmyasattvavadbhyaḥ
Genitiveyāmyasattvavataḥ yāmyasattvavatoḥ yāmyasattvavatām
Locativeyāmyasattvavati yāmyasattvavatoḥ yāmyasattvavatsu

Compound yāmyasattvavat -

Adverb -yāmyasattvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria