Declension table of ?yāmyapāśa

Deva

MasculineSingularDualPlural
Nominativeyāmyapāśaḥ yāmyapāśau yāmyapāśāḥ
Vocativeyāmyapāśa yāmyapāśau yāmyapāśāḥ
Accusativeyāmyapāśam yāmyapāśau yāmyapāśān
Instrumentalyāmyapāśena yāmyapāśābhyām yāmyapāśaiḥ yāmyapāśebhiḥ
Dativeyāmyapāśāya yāmyapāśābhyām yāmyapāśebhyaḥ
Ablativeyāmyapāśāt yāmyapāśābhyām yāmyapāśebhyaḥ
Genitiveyāmyapāśasya yāmyapāśayoḥ yāmyapāśānām
Locativeyāmyapāśe yāmyapāśayoḥ yāmyapāśeṣu

Compound yāmyapāśa -

Adverb -yāmyapāśam -yāmyapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria