Declension table of ?yāmuneṣṭaka

Deva

NeuterSingularDualPlural
Nominativeyāmuneṣṭakam yāmuneṣṭake yāmuneṣṭakāni
Vocativeyāmuneṣṭaka yāmuneṣṭake yāmuneṣṭakāni
Accusativeyāmuneṣṭakam yāmuneṣṭake yāmuneṣṭakāni
Instrumentalyāmuneṣṭakena yāmuneṣṭakābhyām yāmuneṣṭakaiḥ
Dativeyāmuneṣṭakāya yāmuneṣṭakābhyām yāmuneṣṭakebhyaḥ
Ablativeyāmuneṣṭakāt yāmuneṣṭakābhyām yāmuneṣṭakebhyaḥ
Genitiveyāmuneṣṭakasya yāmuneṣṭakayoḥ yāmuneṣṭakānām
Locativeyāmuneṣṭake yāmuneṣṭakayoḥ yāmuneṣṭakeṣu

Compound yāmuneṣṭaka -

Adverb -yāmuneṣṭakam -yāmuneṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria