Declension table of ?yāmunastutiṭīkā

Deva

FeminineSingularDualPlural
Nominativeyāmunastutiṭīkā yāmunastutiṭīke yāmunastutiṭīkāḥ
Vocativeyāmunastutiṭīke yāmunastutiṭīke yāmunastutiṭīkāḥ
Accusativeyāmunastutiṭīkām yāmunastutiṭīke yāmunastutiṭīkāḥ
Instrumentalyāmunastutiṭīkayā yāmunastutiṭīkābhyām yāmunastutiṭīkābhiḥ
Dativeyāmunastutiṭīkāyai yāmunastutiṭīkābhyām yāmunastutiṭīkābhyaḥ
Ablativeyāmunastutiṭīkāyāḥ yāmunastutiṭīkābhyām yāmunastutiṭīkābhyaḥ
Genitiveyāmunastutiṭīkāyāḥ yāmunastutiṭīkayoḥ yāmunastutiṭīkānām
Locativeyāmunastutiṭīkāyām yāmunastutiṭīkayoḥ yāmunastutiṭīkāsu

Adverb -yāmunastutiṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria