Declension table of ?yāminīpūrṇatilakā

Deva

FeminineSingularDualPlural
Nominativeyāminīpūrṇatilakā yāminīpūrṇatilake yāminīpūrṇatilakāḥ
Vocativeyāminīpūrṇatilake yāminīpūrṇatilake yāminīpūrṇatilakāḥ
Accusativeyāminīpūrṇatilakām yāminīpūrṇatilake yāminīpūrṇatilakāḥ
Instrumentalyāminīpūrṇatilakayā yāminīpūrṇatilakābhyām yāminīpūrṇatilakābhiḥ
Dativeyāminīpūrṇatilakāyai yāminīpūrṇatilakābhyām yāminīpūrṇatilakābhyaḥ
Ablativeyāminīpūrṇatilakāyāḥ yāminīpūrṇatilakābhyām yāminīpūrṇatilakābhyaḥ
Genitiveyāminīpūrṇatilakāyāḥ yāminīpūrṇatilakayoḥ yāminīpūrṇatilakānām
Locativeyāminīpūrṇatilakāyām yāminīpūrṇatilakayoḥ yāminīpūrṇatilakāsu

Adverb -yāminīpūrṇatilakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria