Declension table of ?yāminīpriyatama

Deva

MasculineSingularDualPlural
Nominativeyāminīpriyatamaḥ yāminīpriyatamau yāminīpriyatamāḥ
Vocativeyāminīpriyatama yāminīpriyatamau yāminīpriyatamāḥ
Accusativeyāminīpriyatamam yāminīpriyatamau yāminīpriyatamān
Instrumentalyāminīpriyatamena yāminīpriyatamābhyām yāminīpriyatamaiḥ yāminīpriyatamebhiḥ
Dativeyāminīpriyatamāya yāminīpriyatamābhyām yāminīpriyatamebhyaḥ
Ablativeyāminīpriyatamāt yāminīpriyatamābhyām yāminīpriyatamebhyaḥ
Genitiveyāminīpriyatamasya yāminīpriyatamayoḥ yāminīpriyatamānām
Locativeyāminīpriyatame yāminīpriyatamayoḥ yāminīpriyatameṣu

Compound yāminīpriyatama -

Adverb -yāminīpriyatamam -yāminīpriyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria