Declension table of ?yāminīdayita

Deva

MasculineSingularDualPlural
Nominativeyāminīdayitaḥ yāminīdayitau yāminīdayitāḥ
Vocativeyāminīdayita yāminīdayitau yāminīdayitāḥ
Accusativeyāminīdayitam yāminīdayitau yāminīdayitān
Instrumentalyāminīdayitena yāminīdayitābhyām yāminīdayitaiḥ yāminīdayitebhiḥ
Dativeyāminīdayitāya yāminīdayitābhyām yāminīdayitebhyaḥ
Ablativeyāminīdayitāt yāminīdayitābhyām yāminīdayitebhyaḥ
Genitiveyāminīdayitasya yāminīdayitayoḥ yāminīdayitānām
Locativeyāminīdayite yāminīdayitayoḥ yāminīdayiteṣu

Compound yāminīdayita -

Adverb -yāminīdayitam -yāminīdayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria