Declension table of ?yāmikasthita

Deva

NeuterSingularDualPlural
Nominativeyāmikasthitam yāmikasthite yāmikasthitāni
Vocativeyāmikasthita yāmikasthite yāmikasthitāni
Accusativeyāmikasthitam yāmikasthite yāmikasthitāni
Instrumentalyāmikasthitena yāmikasthitābhyām yāmikasthitaiḥ
Dativeyāmikasthitāya yāmikasthitābhyām yāmikasthitebhyaḥ
Ablativeyāmikasthitāt yāmikasthitābhyām yāmikasthitebhyaḥ
Genitiveyāmikasthitasya yāmikasthitayoḥ yāmikasthitānām
Locativeyāmikasthite yāmikasthitayoḥ yāmikasthiteṣu

Compound yāmikasthita -

Adverb -yāmikasthitam -yāmikasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria