Declension table of ?yāmikasthita

Deva

MasculineSingularDualPlural
Nominativeyāmikasthitaḥ yāmikasthitau yāmikasthitāḥ
Vocativeyāmikasthita yāmikasthitau yāmikasthitāḥ
Accusativeyāmikasthitam yāmikasthitau yāmikasthitān
Instrumentalyāmikasthitena yāmikasthitābhyām yāmikasthitaiḥ yāmikasthitebhiḥ
Dativeyāmikasthitāya yāmikasthitābhyām yāmikasthitebhyaḥ
Ablativeyāmikasthitāt yāmikasthitābhyām yāmikasthitebhyaḥ
Genitiveyāmikasthitasya yāmikasthitayoḥ yāmikasthitānām
Locativeyāmikasthite yāmikasthitayoḥ yāmikasthiteṣu

Compound yāmikasthita -

Adverb -yāmikasthitam -yāmikasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria