Declension table of ?yāmikabhaṭa

Deva

MasculineSingularDualPlural
Nominativeyāmikabhaṭaḥ yāmikabhaṭau yāmikabhaṭāḥ
Vocativeyāmikabhaṭa yāmikabhaṭau yāmikabhaṭāḥ
Accusativeyāmikabhaṭam yāmikabhaṭau yāmikabhaṭān
Instrumentalyāmikabhaṭena yāmikabhaṭābhyām yāmikabhaṭaiḥ yāmikabhaṭebhiḥ
Dativeyāmikabhaṭāya yāmikabhaṭābhyām yāmikabhaṭebhyaḥ
Ablativeyāmikabhaṭāt yāmikabhaṭābhyām yāmikabhaṭebhyaḥ
Genitiveyāmikabhaṭasya yāmikabhaṭayoḥ yāmikabhaṭānām
Locativeyāmikabhaṭe yāmikabhaṭayoḥ yāmikabhaṭeṣu

Compound yāmikabhaṭa -

Adverb -yāmikabhaṭam -yāmikabhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria