Declension table of ?yāmika

Deva

NeuterSingularDualPlural
Nominativeyāmikam yāmike yāmikāni
Vocativeyāmika yāmike yāmikāni
Accusativeyāmikam yāmike yāmikāni
Instrumentalyāmikena yāmikābhyām yāmikaiḥ
Dativeyāmikāya yāmikābhyām yāmikebhyaḥ
Ablativeyāmikāt yāmikābhyām yāmikebhyaḥ
Genitiveyāmikasya yāmikayoḥ yāmikānām
Locativeyāmike yāmikayoḥ yāmikeṣu

Compound yāmika -

Adverb -yāmikam -yāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria