Declension table of ?yāmaśruta

Deva

NeuterSingularDualPlural
Nominativeyāmaśrutam yāmaśrute yāmaśrutāni
Vocativeyāmaśruta yāmaśrute yāmaśrutāni
Accusativeyāmaśrutam yāmaśrute yāmaśrutāni
Instrumentalyāmaśrutena yāmaśrutābhyām yāmaśrutaiḥ
Dativeyāmaśrutāya yāmaśrutābhyām yāmaśrutebhyaḥ
Ablativeyāmaśrutāt yāmaśrutābhyām yāmaśrutebhyaḥ
Genitiveyāmaśrutasya yāmaśrutayoḥ yāmaśrutānām
Locativeyāmaśrute yāmaśrutayoḥ yāmaśruteṣu

Compound yāmaśruta -

Adverb -yāmaśrutam -yāmaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria