Declension table of ?yāmaśruta

Deva

MasculineSingularDualPlural
Nominativeyāmaśrutaḥ yāmaśrutau yāmaśrutāḥ
Vocativeyāmaśruta yāmaśrutau yāmaśrutāḥ
Accusativeyāmaśrutam yāmaśrutau yāmaśrutān
Instrumentalyāmaśrutena yāmaśrutābhyām yāmaśrutaiḥ yāmaśrutebhiḥ
Dativeyāmaśrutāya yāmaśrutābhyām yāmaśrutebhyaḥ
Ablativeyāmaśrutāt yāmaśrutābhyām yāmaśrutebhyaḥ
Genitiveyāmaśrutasya yāmaśrutayoḥ yāmaśrutānām
Locativeyāmaśrute yāmaśrutayoḥ yāmaśruteṣu

Compound yāmaśruta -

Adverb -yāmaśrutam -yāmaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria