Declension table of ?yāmavṛtti

Deva

FeminineSingularDualPlural
Nominativeyāmavṛttiḥ yāmavṛttī yāmavṛttayaḥ
Vocativeyāmavṛtte yāmavṛttī yāmavṛttayaḥ
Accusativeyāmavṛttim yāmavṛttī yāmavṛttīḥ
Instrumentalyāmavṛttyā yāmavṛttibhyām yāmavṛttibhiḥ
Dativeyāmavṛttyai yāmavṛttaye yāmavṛttibhyām yāmavṛttibhyaḥ
Ablativeyāmavṛttyāḥ yāmavṛtteḥ yāmavṛttibhyām yāmavṛttibhyaḥ
Genitiveyāmavṛttyāḥ yāmavṛtteḥ yāmavṛttyoḥ yāmavṛttīnām
Locativeyāmavṛttyām yāmavṛttau yāmavṛttyoḥ yāmavṛttiṣu

Compound yāmavṛtti -

Adverb -yāmavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria