Declension table of ?yāmastamberama

Deva

MasculineSingularDualPlural
Nominativeyāmastamberamaḥ yāmastamberamau yāmastamberamāḥ
Vocativeyāmastamberama yāmastamberamau yāmastamberamāḥ
Accusativeyāmastamberamam yāmastamberamau yāmastamberamān
Instrumentalyāmastamberameṇa yāmastamberamābhyām yāmastamberamaiḥ yāmastamberamebhiḥ
Dativeyāmastamberamāya yāmastamberamābhyām yāmastamberamebhyaḥ
Ablativeyāmastamberamāt yāmastamberamābhyām yāmastamberamebhyaḥ
Genitiveyāmastamberamasya yāmastamberamayoḥ yāmastamberamāṇām
Locativeyāmastamberame yāmastamberamayoḥ yāmastamberameṣu

Compound yāmastamberama -

Adverb -yāmastamberamam -yāmastamberamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria