Declension table of ?yāmalāyana

Deva

MasculineSingularDualPlural
Nominativeyāmalāyanaḥ yāmalāyanau yāmalāyanāḥ
Vocativeyāmalāyana yāmalāyanau yāmalāyanāḥ
Accusativeyāmalāyanam yāmalāyanau yāmalāyanān
Instrumentalyāmalāyanena yāmalāyanābhyām yāmalāyanaiḥ yāmalāyanebhiḥ
Dativeyāmalāyanāya yāmalāyanābhyām yāmalāyanebhyaḥ
Ablativeyāmalāyanāt yāmalāyanābhyām yāmalāyanebhyaḥ
Genitiveyāmalāyanasya yāmalāyanayoḥ yāmalāyanānām
Locativeyāmalāyane yāmalāyanayoḥ yāmalāyaneṣu

Compound yāmalāyana -

Adverb -yāmalāyanam -yāmalāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria