Declension table of ?yāmalānusāripraśna

Deva

MasculineSingularDualPlural
Nominativeyāmalānusāripraśnaḥ yāmalānusāripraśnau yāmalānusāripraśnāḥ
Vocativeyāmalānusāripraśna yāmalānusāripraśnau yāmalānusāripraśnāḥ
Accusativeyāmalānusāripraśnam yāmalānusāripraśnau yāmalānusāripraśnān
Instrumentalyāmalānusāripraśnena yāmalānusāripraśnābhyām yāmalānusāripraśnaiḥ yāmalānusāripraśnebhiḥ
Dativeyāmalānusāripraśnāya yāmalānusāripraśnābhyām yāmalānusāripraśnebhyaḥ
Ablativeyāmalānusāripraśnāt yāmalānusāripraśnābhyām yāmalānusāripraśnebhyaḥ
Genitiveyāmalānusāripraśnasya yāmalānusāripraśnayoḥ yāmalānusāripraśnānām
Locativeyāmalānusāripraśne yāmalānusāripraśnayoḥ yāmalānusāripraśneṣu

Compound yāmalānusāripraśna -

Adverb -yāmalānusāripraśnam -yāmalānusāripraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria