Declension table of ?yāmakakuñjara

Deva

MasculineSingularDualPlural
Nominativeyāmakakuñjaraḥ yāmakakuñjarau yāmakakuñjarāḥ
Vocativeyāmakakuñjara yāmakakuñjarau yāmakakuñjarāḥ
Accusativeyāmakakuñjaram yāmakakuñjarau yāmakakuñjarān
Instrumentalyāmakakuñjareṇa yāmakakuñjarābhyām yāmakakuñjaraiḥ yāmakakuñjarebhiḥ
Dativeyāmakakuñjarāya yāmakakuñjarābhyām yāmakakuñjarebhyaḥ
Ablativeyāmakakuñjarāt yāmakakuñjarābhyām yāmakakuñjarebhyaḥ
Genitiveyāmakakuñjarasya yāmakakuñjarayoḥ yāmakakuñjarāṇām
Locativeyāmakakuñjare yāmakakuñjarayoḥ yāmakakuñjareṣu

Compound yāmakakuñjara -

Adverb -yāmakakuñjaram -yāmakakuñjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria