Declension table of ?yāmaghoṣa

Deva

MasculineSingularDualPlural
Nominativeyāmaghoṣaḥ yāmaghoṣau yāmaghoṣāḥ
Vocativeyāmaghoṣa yāmaghoṣau yāmaghoṣāḥ
Accusativeyāmaghoṣam yāmaghoṣau yāmaghoṣān
Instrumentalyāmaghoṣeṇa yāmaghoṣābhyām yāmaghoṣaiḥ yāmaghoṣebhiḥ
Dativeyāmaghoṣāya yāmaghoṣābhyām yāmaghoṣebhyaḥ
Ablativeyāmaghoṣāt yāmaghoṣābhyām yāmaghoṣebhyaḥ
Genitiveyāmaghoṣasya yāmaghoṣayoḥ yāmaghoṣāṇām
Locativeyāmaghoṣe yāmaghoṣayoḥ yāmaghoṣeṣu

Compound yāmaghoṣa -

Adverb -yāmaghoṣam -yāmaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria