Declension table of ?yāmadundubhi

Deva

MasculineSingularDualPlural
Nominativeyāmadundubhiḥ yāmadundubhī yāmadundubhayaḥ
Vocativeyāmadundubhe yāmadundubhī yāmadundubhayaḥ
Accusativeyāmadundubhim yāmadundubhī yāmadundubhīn
Instrumentalyāmadundubhinā yāmadundubhibhyām yāmadundubhibhiḥ
Dativeyāmadundubhaye yāmadundubhibhyām yāmadundubhibhyaḥ
Ablativeyāmadundubheḥ yāmadundubhibhyām yāmadundubhibhyaḥ
Genitiveyāmadundubheḥ yāmadundubhyoḥ yāmadundubhīnām
Locativeyāmadundubhau yāmadundubhyoḥ yāmadundubhiṣu

Compound yāmadundubhi -

Adverb -yāmadundubhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria