Declension table of ?yāmāvasthita

Deva

NeuterSingularDualPlural
Nominativeyāmāvasthitam yāmāvasthite yāmāvasthitāni
Vocativeyāmāvasthita yāmāvasthite yāmāvasthitāni
Accusativeyāmāvasthitam yāmāvasthite yāmāvasthitāni
Instrumentalyāmāvasthitena yāmāvasthitābhyām yāmāvasthitaiḥ
Dativeyāmāvasthitāya yāmāvasthitābhyām yāmāvasthitebhyaḥ
Ablativeyāmāvasthitāt yāmāvasthitābhyām yāmāvasthitebhyaḥ
Genitiveyāmāvasthitasya yāmāvasthitayoḥ yāmāvasthitānām
Locativeyāmāvasthite yāmāvasthitayoḥ yāmāvasthiteṣu

Compound yāmāvasthita -

Adverb -yāmāvasthitam -yāmāvasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria