Declension table of ?yākṣa

Deva

NeuterSingularDualPlural
Nominativeyākṣam yākṣe yākṣāṇi
Vocativeyākṣa yākṣe yākṣāṇi
Accusativeyākṣam yākṣe yākṣāṇi
Instrumentalyākṣeṇa yākṣābhyām yākṣaiḥ
Dativeyākṣāya yākṣābhyām yākṣebhyaḥ
Ablativeyākṣāt yākṣābhyām yākṣebhyaḥ
Genitiveyākṣasya yākṣayoḥ yākṣāṇām
Locativeyākṣe yākṣayoḥ yākṣeṣu

Compound yākṣa -

Adverb -yākṣam -yākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria