Declension table of ?yākṣa

Deva

MasculineSingularDualPlural
Nominativeyākṣaḥ yākṣau yākṣāḥ
Vocativeyākṣa yākṣau yākṣāḥ
Accusativeyākṣam yākṣau yākṣān
Instrumentalyākṣeṇa yākṣābhyām yākṣaiḥ yākṣebhiḥ
Dativeyākṣāya yākṣābhyām yākṣebhyaḥ
Ablativeyākṣāt yākṣābhyām yākṣebhyaḥ
Genitiveyākṣasya yākṣayoḥ yākṣāṇām
Locativeyākṣe yākṣayoḥ yākṣeṣu

Compound yākṣa -

Adverb -yākṣam -yākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria