Declension table of ?yākṛtka

Deva

MasculineSingularDualPlural
Nominativeyākṛtkaḥ yākṛtkau yākṛtkāḥ
Vocativeyākṛtka yākṛtkau yākṛtkāḥ
Accusativeyākṛtkam yākṛtkau yākṛtkān
Instrumentalyākṛtkena yākṛtkābhyām yākṛtkaiḥ yākṛtkebhiḥ
Dativeyākṛtkāya yākṛtkābhyām yākṛtkebhyaḥ
Ablativeyākṛtkāt yākṛtkābhyām yākṛtkebhyaḥ
Genitiveyākṛtkasya yākṛtkayoḥ yākṛtkānām
Locativeyākṛtke yākṛtkayoḥ yākṛtkeṣu

Compound yākṛtka -

Adverb -yākṛtkam -yākṛtkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria