Declension table of ?yākṛlloma

Deva

MasculineSingularDualPlural
Nominativeyākṛllomaḥ yākṛllomau yākṛllomāḥ
Vocativeyākṛlloma yākṛllomau yākṛllomāḥ
Accusativeyākṛllomam yākṛllomau yākṛllomān
Instrumentalyākṛllomena yākṛllomābhyām yākṛllomaiḥ yākṛllomebhiḥ
Dativeyākṛllomāya yākṛllomābhyām yākṛllomebhyaḥ
Ablativeyākṛllomāt yākṛllomābhyām yākṛllomebhyaḥ
Genitiveyākṛllomasya yākṛllomayoḥ yākṛllomānām
Locativeyākṛllome yākṛllomayoḥ yākṛllomeṣu

Compound yākṛlloma -

Adverb -yākṛllomam -yākṛllomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria