Declension table of ?yājñiyā

Deva

FeminineSingularDualPlural
Nominativeyājñiyā yājñiye yājñiyāḥ
Vocativeyājñiye yājñiye yājñiyāḥ
Accusativeyājñiyām yājñiye yājñiyāḥ
Instrumentalyājñiyayā yājñiyābhyām yājñiyābhiḥ
Dativeyājñiyāyai yājñiyābhyām yājñiyābhyaḥ
Ablativeyājñiyāyāḥ yājñiyābhyām yājñiyābhyaḥ
Genitiveyājñiyāyāḥ yājñiyayoḥ yājñiyānām
Locativeyājñiyāyām yājñiyayoḥ yājñiyāsu

Adverb -yājñiyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria