Declension table of ?yājñiya

Deva

NeuterSingularDualPlural
Nominativeyājñiyam yājñiye yājñiyāni
Vocativeyājñiya yājñiye yājñiyāni
Accusativeyājñiyam yājñiye yājñiyāni
Instrumentalyājñiyena yājñiyābhyām yājñiyaiḥ
Dativeyājñiyāya yājñiyābhyām yājñiyebhyaḥ
Ablativeyājñiyāt yājñiyābhyām yājñiyebhyaḥ
Genitiveyājñiyasya yājñiyayoḥ yājñiyānām
Locativeyājñiye yājñiyayoḥ yājñiyeṣu

Compound yājñiya -

Adverb -yājñiyam -yājñiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria