Declension table of ?yājñiya

Deva

MasculineSingularDualPlural
Nominativeyājñiyaḥ yājñiyau yājñiyāḥ
Vocativeyājñiya yājñiyau yājñiyāḥ
Accusativeyājñiyam yājñiyau yājñiyān
Instrumentalyājñiyena yājñiyābhyām yājñiyaiḥ yājñiyebhiḥ
Dativeyājñiyāya yājñiyābhyām yājñiyebhyaḥ
Ablativeyājñiyāt yājñiyābhyām yājñiyebhyaḥ
Genitiveyājñiyasya yājñiyayoḥ yājñiyānām
Locativeyājñiye yājñiyayoḥ yājñiyeṣu

Compound yājñiya -

Adverb -yājñiyam -yājñiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria